NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, April 23, 2020

23rd April 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha           Om Dram Dattatreyaya Namaha

Vedic mobile calendar
...........................................
  Suroydayam :-   6:51 am
Suryastamam :-   7:59 pm
...........................................

Sarvari Samvatsaram,

Uttara ayanam,

Vasanta rutu

Visakha masam

Shukla Pakham

Tithi
Padyami — Apr 22 09:25 PM – Apr 23 11:31 PM
Vidiya — Apr 23 11:31 PM – Apr 25 01:22 AM

Bruhaspati vasara

Nakshatram
Bharani — Apr 23 05:35 AM – Apr 24 08:09 AM

Yoga
Prithi — Apr 22 11:47 AM – Apr 23 12:30 PM
Ayushman — Apr 23 12:30 PM – Apr 24 01:02 PM

Karanams
Kimstughna — Apr 22 09:25 PM – Apr 23 10:30 AM
Bava — Apr 23 10:30 AM – Apr 23 11:31 PM
Balava — Apr 23 11:31 PM – Apr 24 12:29 PM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam  03:04 PM – 04:42 PM
Yamaganda Kalam  06:51 AM – 08:30 AM
Durmuhurtam  11:14 AM – 12:06 PM AND 04:29 PM – 05:21 PM
Gulika Kalam  10:08 AM – 11:47 AM
Varjam  16:13 PM – 17:59 PM

Auspicious Times

Amruta Kalam    Apr24 02:49 – 04:35
Abhijit muhurtam   12:59 PM – 01:51 PM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com