NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, May 3, 2020

03 May 2020 Panchangam

Vedic Mobile Calendar


Sri Matre Namaha                                        Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :-  6:41 am
Suryastamam :-  8:06 pm
...........................................

Sarvari Samvatsaram

Uttara ayanam

Vasanta rutu

Vishakha masam

Shukla Pakham

Tithi
Ekadasi — May 02 10:39 PM – May 03 07:43 PM
Dwadasi — May 03 07:43 PM – May 04 04:24 PM

Bhanu vasara

Nakshatram
Purva Phalguni — May 02 01:10 PM – May 03 11:13 AM
Uttara Phalguni — May 03 11:13 AM – May 04 08:49 AM

Yoga
Vyaghata — May 03 01:39 AM – May 03 10:06 PM
Harshana — May 03 10:06 PM – May 04 06:14 PM

Karanams
Vanija — May 02 10:39 PM – May 03 09:14 AM
Vishti — May 03 09:14 AM – May 03 07:43 PM
Bava — May 03 07:43 PM – May 04 06:05 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam :-  06:26 PM – 08:06 PM
Yamaganda Kalam :-  01:24 PM – 03:04 PM
Durmuhurtam :-  06:19 PM – 07:12 PM
Gulika Kalam :-  04:45 PM – 06:26 PM
Varjam :-  17:42 PM – 19:08 PM


Auspicious Times

Amruta Kalam :-  May4, 02:20 – 03:46
Abhijit muhurtam :-  12:57 PM – 01:51 PM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Mohini Ekadashi 


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com