NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, May 9, 2020

09 May 2020 Panchangam

Vedic Mobile Calendar


Sri Matre Namaha                                        Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :-  6:36 am
Suryastamam :-  8:11 pm
...........................................

Saravari Samvatsaram

Uttara ayanam

Vasanta rutu

Vishakha masam

Krishna Pakham

Tithi
Thadiya — May 08 11:45 PM – May 09 09:34 PM
Chavithi — May 09 09:34 PM – May 10 08:05 PM

Sthira vasara

Nakshatram
Jyeshta — May 08 08:03 PM – May 09 06:32 PM
Moola — May 09 06:32 PM – May 10 05:43 PM

Yoga
Siva — May 08 11:04 PM – May 09 08:11 PM
Siddha — May 09 08:11 PM – May 10 05:52 PM

Karanams
Vanija — May 08 11:45 PM – May 09 10:34 AM
Vishti — May 09 10:35 AM – May 09 09:34 PM
Bava — May 09 09:34 PM – May 10 08:44 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam :-  10:00 AM – 11:42 AM
Yamaganda Kalam :-  03:05 PM – 04:47 PM
Durmuhurtam :-  08:25 AM – 09:19 AM
Gulika Kalam :-  06:36 AM – 08:18 AM
Varjam :-  16:09 Hrs – 17:42 Hrs


Auspicious Times

Amruta Kalam :-  May9, 10:17 Hrs – 11:47 Hrs
Abhijit muhurtam :-  12:56 PM – 01:50 PM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Ekadanta Sankashtahara Chaturthi


Chaturthi Tithi Begins - 09:34 PM on May 09, 2020
Chaturthi Tithi Ends - 08:05 PM on May 10, 2020


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com