NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, May 10, 2020

10th May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                        Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :-  6:35 am
Suryastamam :-  8:11 pm
...........................................

Sarvari Samvatsaram

Uttara ayanam

Vasanta rutu

Vishakha masam

Krishna Pakham

Tithi
Chavithi — May 09 09:34 PM – May 10 08:05 PM
Panchami — May 10 08:05 PM – May 11 07:23 PM

Bhanu vasara

Nakshatram
Moola — May 09 06:32 PM – May 10 05:43 PM
Purva Ashadha — May 10 05:43 PM – May 11 05:40 PM

Yoga
Siddha — May 09 08:11 PM – May 10 05:52 PM
Sadhya — May 10 05:52 PM – May 11 04:11 PM

Karanams
Bava — May 09 09:34 PM – May 10 08:44 AM
Balava — May 10 08:44 AM – May 10 08:05 PM
Kaulava — May 10 08:05 PM – May 11 07:38 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam :-  06:29 PM – 08:11 PM
Yamaganda Kalam :-  01:23 PM – 03:05 PM
Durmuhurtam :-   06:22 PM – 07:17 PM
Gulika Kalam :-  04:47 PM – 06:29 PM
Varjam :-  03:17 AM – 04:53 AM


Auspicious Times

Amruta Kalam :-  May10, 11:36 – 13:09
Abhijit muhurtam :-  12:56 PM – 01:50 PM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================

Importance of this day

Ekadanta Sankashtahara Chaturthi


Chaturthi Tithi Begins - 09:34 PM on May 09, 2020
Chaturthi Tithi Ends - 08:05 PM on May 10, 2020



NOTE:-  Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc. Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com