NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, May 11, 2020

11th May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                        Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :-  6:35 am
Suryastamam :-  8:12 pm
...........................................

Sarvari Samvatsaram

Uttara ayanam

Vasanta rutu

Vishakha masam

Krishna Pakham

Tithi
Panchami — May 10 08:05 PM – May 11 07:23 PM
Shashti — May 11 07:23 PM – May 12 07:29 PM

Indu vasara

Nakshatram
Purva Ashadha — May 10 05:43 PM – May 11 05:40 PM
Uttara Ashadha — May 11 05:40 PM – May 12 06:24 PM

Yoga
Sadhya — May 10 05:52 PM – May 11 04:11 PM
Subha — May 11 04:11 PM – May 12 03:08 PM

Karanams
Kaulava — May 10 08:05 PM – May 11 07:38 AM
Taitila — May 11 07:38 AM – May 11 07:23 PM
Garija — May 11 07:23 PM – May 12 07:20 AM

...........................................

Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam :-  08:17 AM – 09:59 AM
Yamaganda Kalam :-  11:41 AM – 01:23 PM
Durmuhurtam :-  01:50 PM – 02:45 PM AND 04:34 PM – 05:28 PM
Gulika Kalam :-  03:05 PM – 04:48 PM
Varjam :-  01:55 AM – 03:34 AM

Auspicious Times

Amruta Kalam :-  May11, 12:51 – 14:27
Abhijit muhurtam :-  12:56 PM – 01:50 PM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com