NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, May 18, 2020

18th May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                        Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :-  6:30 am
Suryastamam :-  8:17 pm
...........................................

Sarvari Samvatsaram

Uttara ayanam

Vasanta rutu

Vishakha masam

Krishna Pakham

Tithi
Dwadasi [Tithi Vridhi] — May 18 04:39 AM – May 19 07:01 AM

Indu vasara

Nakshatram
Revati — May 18 06:28 AM – May 19 09:23 AM

Yoga
Prithi — May 17 05:02 PM – May 18 05:59 PM
Ayushman — May 18 05:59 PM – May 19 06:51 PM

Karanams
Kaulava — May 18 04:39 AM – May 18 05:51 PM
Taitila — May 18 05:51 PM – May 19 07:01 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam :-  08:13 AM – 09:57 AM
Yamaganda Kalam :-  11:40 AM – 01:23 PM
Durmuhurtam :-  01:51 PM – 02:46 PM AND 04:36 PM – 05:31 PM
Gulika Kalam :-  03:07 PM – 04:50 PM
Varjam :-  19:56 PM – 21:44 PM


Auspicious Times

Amruta Kalam :-  None
Abhijit muhurtam :-  12:56 PM – 01:51 PM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com