NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, May 20, 2020

20th May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                        Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :-  6:29 am
Suryastamam :-  8:18 pm
...........................................

Sarvari Samvatsaram

Uttara ayanam

Vasanta rutu

Vishakha masam

Krishna Pakham

Tithi
Thrayodasi — May 19 07:01 AM – May 20 09:12 AM
Chathurdasi — May 20 09:12 AM – May 21 11:06 AM

Sowmya vasara

Nakshatram
Ashwini — May 19 09:23 AM – May 20 12:07 PM
Bharani — May 20 12:07 PM – May 21 02:34 PM

Yoga
Saubhagya — May 19 06:51 PM – May 20 07:31 PM
Sobhana — May 20 07:31 PM – May 21 07:56 PM

Karanams
Vanija — May 19 08:09 PM – May 20 09:12 AM
Vishti — May 20 09:12 AM – May 20 10:12 PM
Shakuni — May 20 10:12 PM – May 21 11:06 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam :-  01:23 PM – 03:07 PM
Yamaganda Kalam :-  08:12 AM – 09:56 AM
Durmuhurtam :-  12:56 PM – 01:51 PM
Gulika Kalam :-  11:40 AM – 01:23 PM
Varjam :-  22:41 PM – 00:27 AM


Auspicious Times

Amruta Kalam :-  None
Abhijit muhurtam :-  Nil


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com