NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, May 21, 2020

21st May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                        Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :-  6:28 am
Suryastamam :-  8:19 pm
...........................................

Sarvari Samvatsaram

Uttara ayanam

Vasanta rutu

Vishakha masam

Krishna Pakham

Tithi
Chathurdasi — May 20 09:12 AM – May 21 11:06 AM
Amavasya — May 21 11:06 AM – May 22 12:38 PM

Bruhaspati vasara

Nakshatram
Bharani — May 20 12:07 PM – May 21 02:34 PM
Krithika — May 21 02:34 PM – May 22 04:39 PM

Yoga
Sobhana — May 20 07:31 PM – May 21 07:56 PM
Atiganda — May 21 07:56 PM – May 22 08:

Karanams
Shakuni — May 20 10:12 PM – May 21 11:06 AM
Chatushpada — May 21 11:06 AM – May 21 11:55 PM
Naga — May 21 11:55 PM – May 22 12:38 PM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam :-  03:07 PM – 04:51 PM
Yamaganda Kalam :-  06:28 AM – 08:12 AM
Durmuhurtam :-  11:05 AM – 12:00 PM AND 04:37 PM – 05:33 PM
Gulika Kalam :-  09:56 AM – 11:40 AM
Varjam :-  03:37 AM – 05:21 AM


Auspicious Times

Amruta Kalam :-  May21, 09:15 – 11:01
Abhijit muhurtam :-  12:56 PM – 01:51 PM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com