NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, May 23, 2020

23rd May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:27 AM
Suryastamam :- 08:20 PM
...........................................

Sharvari Samvatsaram

Uttara Ayanam

Grishma Rutu

Jyeshta Masam

Shukla Pakham

Tithi
Pratipada — May 22 12:38 PM – May 23 01:47 PM
Dwitiya — May 23 01:47 PM – May 24 02:30 PM

Sthira Vasara

Nakshatram
Rohini — May 22 04:39 PM – May 23 06:22 PM
Mrigashirsha — May 23 06:22 PM – May 24 07:40 PM

Yoga
Sukarma — May 22 08:05 PM – May 23 07:55 PM
Dhrithi — May 23 07:55 PM – May 24 07:25 PM

Karanams
Bava — May 23 01:16 AM – May 23 01:47 PM
Balava — May 23 01:47 PM – May 24 02:12 AM

...........................................


Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam  09:55 AM – 11:40 AM
Yamaganda Kalam 03:08 PM – 04:52 PM
Gulika Kalam 06:27 AM – 08:11 AM
Dur Muhurat  08:18 AM – 09:14 AM
Varjyam  00:16 AM – 01:57 AM

Auspicious Times

Abhijit Muhurat Kalam — 12:56 PM – 01:51 PM
Amrit Kaal — May23, 14:55 – 16:38
Brahma Muhurat — 04:51 AM – 05:39 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com