NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, May 24, 2020

24th May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:27 AM
Suryastamam :- 08:21 PM
...........................................

Sharvari Samvatsaram

Uttara Ayanam

Grishma Rutu

Jyeshta Masam

Shukla Pakham

Tithi
Dwitiya — May 23 01:47 PM – May 24 02:30 PM
Tritiya — May 24 02:31 PM – May 25 02:48 PM

Bhanu Vasara

Nakshatram
Mrigashirsha — May 23 06:22 PM – May 24 07:40 PM
Ardra — May 24 07:40 PM – May 25 08:32 PM

Yoga
Dhrithi — May 23 07:55 PM – May 24 07:25 PM
Soola — May 24 07:25 PM – May 25 06:35 PM

Karanams
Kaulava — May 24 02:12 AM – May 24 02:30 PM
Taitila — May 24 02:31 PM – May 25 02:43 AM


...........................................


Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 06:37 PM – 08:21 PM
Yamaganda - 01:24 PM – 03:08 PM
Gulika Kalam - 04:52 PM – 06:37 PM
Durmuhurat - 06:29 PM – 07:25 PM
Varjyam - 04:22 AM – 06:01 AM

Auspicious Times

Abhijit Muhurat — 12:56 PM – 01:51 PM
Amrit Kaal — May 24 10:23 – 24 12:04
Brahma Muhurat — 04:51 AM – 05:39 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com