NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, May 25, 2020

25th May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:26 AM
Suryastamam :- 08:22 PM
...........................................

Sharvari Samvatsaram

Uttara Ayanam

Grishma Rutu

Jyeshta Masam

Shukla Pakham

Tithi
Tritiya — May 24 02:31 PM – May 25 02:48 PM
Chaturthi — May 25 02:48 PM – May 26 02:39 PM

Indu Vasara

Nakshatram
Ardra — May 24 07:40 PM – May 25 08:32 PM
Punarvasu — May 25 08:32 PM – May 26 08:58 PM

Yoga
Soola — May 24 07:25 PM – May 25 06:35 PM
Ganda — May 25 06:35 PM – May 26 05:23 PM

Karanams
Garija — May 25 02:43 AM – May 25 02:48 PM
Vanija — May 25 02:48 PM – May 26 02:47 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam - 08:11 AM – 09:55 AM
Yamaganda Kalam - 11:39 AM – 01:24 PM
Gulika Kalam - 03:08 PM – 04:53 PM
Dur Muhurat
01:52 PM – 02:47 PM
04:39 PM – 05:34 PM
Varjyam  - 08:45 AM – 10:23 AM

Auspicious Times

Abhijit Muhurat — 12:56 PM – 01:52 PM
Amrit Kaalam — May25, 10:10 –  11:49
Brahma Muhurat — 04:50 AM – 05:38 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com