NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, May 27, 2020

27th May 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:25 AM
Suryastamam :- 08:23 PM
...........................................

Sharvari Samvatsaram

Uttara Ayanam

Grishma Rutu

Jyeshta Masam

Shukla Pakham

Tithi
Panchami — May 26 02:39 PM – May 27 02:02 PM
Shashthi — May 27 02:02 PM – May 28 12:57 PM

Sowmya Vasara

Nakshatram
Pushyame — May 26 08:58 PM – May 27 08:57 PM
Ashlesha — May 27 08:57 PM – May 28 08:28 PM

Yoga
Vridhi — May 26 05:23 PM – May 27 03:50 PM
Dhruva — May 27 03:50 PM – May 28 01:54 PM

Karanams
Balava — May 27 02:24 AM – May 27 02:02 PM
Kaulava — May 27 02:02 PM – May 28 01:33 AM

...........................................


Auspicious And Inauspicious Times 

Inauspicious Times

Rahu Kalam - 01:24 PM – 03:09 PM
Yamaganda Kalam - 08:10 AM – 09:55 AM
Gulika Kalam - 11:39 AM – 01:24 PM
Dur Muhurat - 12:56 PM – 01:52 PM
Varjyam - 09:30 AM – 11:04 AM

Auspicious Times

Abhijit Muhurat — Nil
Amrit Kaalam — May27, 14:32 – 16:08
Brahma Muhurat — 04:49 AM – 05:37 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com