NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, May 31, 2020

31st May 2020 Panchangam

Vedic mobile calendar 


Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:24 AM
Suryastamam :- 08:25 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Shukla Paksham

Tithi
Navami — May 30 09:27 AM – May 31 07:07 AM
Dasami [Tithi Kshaya] — May 31 07:07 AM – Jun 01 04:27 AM

Bhanu Vasara

Nakhatam
Uttara Phalguni — May 30 06:13 PM – May 31 04:31 PM
Hasta — May 31 04:31 PM – Jun 01 02:33 PM

Yoga
Siddhi — May 31 06:00 AM – Jun 01 02:47 AM

Karanams
Kaulava — May 30 08:20 PM – May 31 07:07 AM
Taitila — May 31 07:07 AM – May 31 05:49 PM
Garija — May 31 05:49 PM – Jun 01 04:27 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  06:40 PM – 08:25 PM
Yamaganda Kalam -  01:25 PM – 03:10 PM
Gulika kalam -  04:55 PM – 06:40 PM
Dur Muhurat -  06:33 PM – 07:29 PM
Varjyam -  00:13 AM – 01:41 AM

Auspicious Times

Abhijit Muhurat —  12:57 PM – 01:53 PM
Amrit Kalam —  May 31, 09:50 – 11:19
Brahma Muhurat —  04:48 AM – 05:36 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com