NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, May 14, 2020

VRISHABHA SANKRATHI


VRISHABHA SANKRATHI

Vrishabha Sankrathi Maha Punya Kalam –  06:28am to 07:03pm
Duration – 00 Hours 35 Mins

Vrishabha Sankrathi Phalam

  • Good for thieves.
  • Commodities cost would be normal.
  • Brings fear and anxiety.
  • Good health for people/ affinity among nations and increase of grain stocks.
Sankrathi Muhurtam

Sankranthi Karana:  Balava
Sankranthi Day:  Thursday (Bhruhaspati)
Sankranthi Moment:  07:03am May 14
Sankranthi Ghati:  2
Sankranthi Moonsign:  Makara 
Sankranthi Nakshatra:  Dhanistha


SANKRATHI PROPERTY
PHALAM INDECATION
Name
Manda
Vara Mukha
Uttara
Drishti
Ishana
Gamanam
Dakshina
Vahanam
Vyagrha
Upavahanam
Ashva
Vastram
Peetambara
Ayudham
Gada
Bhakshyam
Payasam
Varnam
Bhuta
Pushpam
Parijata
Vayasu
Kumara
Sthiti
Upavishya
Bhojana patra
Rajata
Abharanam
Kankanam


Vrishabha Sankranthi marks the beginning of the second month in Hindu Solar Calendar. All twelve Sankranthis in the year are highly auspicious for Danam-Punyam activities. Only certain time duration before or after each Sankranthi moment is considered auspicious for Sankranthi related activities. 
For Vrishabha Sankranthi sixteen Ghatis before the Sankranthi moment are considered Shubh and the time window of sixteen Ghati before Sankranthi to Sankranthi is taken for all Danam-Punyam activities. During Vrishabha Sankranthi Godan is considered highly auspicious.