NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, June 11, 2020

11th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:31 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Shashthi — Jun 10 09:34 AM – Jun 11 10:41 AM
Saptami — Jun 11 10:41 AM – Jun 12 12:22 PM

Bruhaspati Vasara

Nakhatam
Shatabhisha — Jun 11 06:05 AM – Jun 12 08:18 AM

Yoga
Vishkambha — Jun 10 11:47 PM – Jun 11 11:58 PM
Prithi — Jun 11 11:58 PM – Jun 13 12:32 AM

Karanams
Vanija — Jun 10 10:03 PM – Jun 11 10:41 AM
Vishti — Jun 11 10:41 AM – Jun 11 11:28 PM
Bava — Jun 11 11:28 PM – Jun 12 12:22 PM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:13 PM – 04:59 PM
Yamaganda Kalam -  06:23 AM – 08:09 AM
Gulika Kalam -  09:55 AM – 11:41 AM
Dur Muhurat
11:05 AM – 12:02 PM
04:44 PM – 05:41 PM
Varjyam -  13:57 PM – 15:42 PM

Auspicious Times

Abhijit Muhurat —  12:58 PM – 01:55 PM
Amrit Kalam —  Jun 12, 00:25 –  02:10
Brahma Muhurat —  04:47 AM – 05:35 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com