NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, June 12, 2020

12th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:31 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Saptami — Jun 11 10:41 AM – Jun 12 12:22 PM
Ashtami — Jun 12 12:22 PM – Jun 13 02:29 PM

Bhrugu Vasara

Nakhatam
Shatabhisha — Jun 11 06:05 AM – Jun 12 08:18 AM
Purva Bhadrapada — Jun 12 08:19 AM – Jun 13 10:58 AM

Yoga
Prithi — Jun 11 11:58 PM – Jun 13 12:32 AM
Ayushman — Jun 13 12:32 AM – Jun 14 01:22 AM

Karanams
Bava — Jun 11 11:28 PM – Jun 12 12:22 PM
Balava — Jun 12 12:22 PM – Jun 13 01:23 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:41 AM – 01:27 PM
Yamaganda Kalam -  04:59 PM – 06:45 PM
Gulika Kalam -  08:09 AM – 09:55 AM
Dur Muhurat
09:12 AM – 10:09 AM
01:55 PM – 02:52 PM
Varjyam -  15:25 PM – 17:12 PM

Auspicious Times

Abhijit Muhurat —  12:58 PM – 01:55 PM
Amrit Kalam —  Jun 13, 02:05 –  03:51
Madhyanham - 13:27
Sayam sandhya - 20:32 to 21:31
Nitya muhurtam - 01:08, jun 13 to 01:47, jun13 
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratas sandhya - 05:33, jun 13 to 06:22 ,jun 13


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com