NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, June 14, 2020

14th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:32 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

krishna Pakham

Tithi
Navami — Jun 13 02:29 PM – Jun 14 04:49 PM
Dashami — Jun 14 04:49 PM – Jun 15 07:10 PM

Bhanu Vasara

Nakhatam
Uttara Bhadrapada  —   Jun 13 10:58 AM – Jun 14 01:52 PM
Revati —   Jun 14 01:52 PM – Jun 15 04:47 PM

Yoga
Saubhagya — Jun 14 01:22 AM – Jun 15 02:18 AM

Karanams
Garija — Jun 14 03:38 AM – Jun 14 04:49 PM
Vanija — Jun 14 04:49 PM – Jun 15 06:00 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  06:46 PM – 08:32 PM
Yamaganda Kalam -  01:27 PM – 03:13 PM
Gulika Kalam -  04:59 PM – 06:46 PM
Dur Muhurat -  06:38 PM – 07:35 PM
Varjyam -  03:20 AM – 05:08 AM

Auspicious Times

Abhijit Muhurat —  12:59 PM – 01:55 PM
Amrit Kalam —  Jun 14, 08:28 –  10:15
Madhyaham - 13:27
Sayam Sandhya - 20:37 TO 21:35
Nitya Muhurtam - 01:08AM, Jun 15 TO 01:47AM, Jun 15
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratas Sandhya - 05:19AM, jun 15 TO 06:17AM, jun 15

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Mithun Sankranti


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com