NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, June 15, 2020

15th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:32 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Dashami — Jun 14 04:49 PM – Jun 15 07:10 PM
Ekadashi — Jun 15 07:10 PM – Jun 16 09:20 PM

Indu Vasara

Nakhatam
Revati — Jun 14 01:52 PM – Jun 15 04:47 PM
Ashwini — Jun 15 04:47 PM – Jun 16 07:34 PM

Yoga
Sobhana — Jun 15 02:18 AM – Jun 16 03:12 AM

Karanams
Vishti — Jun 15 06:00 AM – Jun 15 07:10 PM
Bava — Jun 15 07:10 PM – Jun 16 08:17 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  08:09 AM – 09:55 AM
Yamaganda Kalam -  11:41 AM – 01:27 PM
Gulika Kalam -  03:14 PM – 05:00 PM
Dur Muhurat
01:56 PM – 02:52 PM
04:45 PM – 05:42 PM
Varjyam -  15:05 PM – 16:52 PM

Auspicious Times

Abhijit Muhurat —  12:59 PM – 01:56 PM
Amrit Kalam —  Jun 15, 14:05 –  15:52
Madhyaham — 13:28
Sayam Sandhya — 20:33 — 21:32
Nitya Muhurtam — 01:08, Jun 16 — 01:48, Jun 16
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratas Sandhya — 05:24, Jun 16 — 06:22, Jun 16

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================





NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com