NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, June 16, 2020

16th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:32 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Ekadashi — Jun 15 07:10 PM – Jun 16 09:20 PM
Dwadashi — Jun 16 09:20 PM – Jun 17 11:09 PM

Bhouma Vasara

Nakhatam
Ashwini — Jun 15 04:47 PM – Jun 16 07:34 PM
Bharani — Jun 16 07:34 PM – Jun 17 10:01 PM

Yoga
Atiganda — Jun 16 03:12 AM – Jun 17 03:54 AM

Karanams
Bava — Jun 15 07:10 PM – Jun 16 08:17 AM
Balava — Jun 16 08:17 AM – Jun 16 09:20 PM
Kaulava — Jun 16 09:20 PM – Jun 17 10:18 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  05:00 PM – 06:46 PM
Yamaganda Kalam -  09:55 AM – 11:41 AM
Gulika Kalam -  01:28 PM – 03:14 PM
Dur Muhurat
09:13 AM – 10:09 AM
12:29 AM – 01:08 AM
Varjyam -  06:08 AM – 07:54 AM

Auspicious Times

Abhijit Muhurat —  12:59 PM – 01:56 PM
Amrit Kalam —  Jun 16, 11:31 –  13:19
Madhyanam — 13:28
Sandhya Samayam — 20:34 — 21:33
Nitya Muhurtam — 01:09, Jun 17 — 01:48, Jun 17
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratas Sandhya — 05:04, Jun 17 — 06:23, Jun 17

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

YOGINI EKADASHI

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com