NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, June 17, 2020

17th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:33 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Dwadashi — Jun 16 09:20 PM – Jun 17 11:09 PM
Trayodashi — Jun 17 11:09 PM – Jun 19 12:31 AM

Sowmya Vasara

Nakhatam
Bharani —    Jun 16 07:34 PM – Jun 17 10:01 PM
Krithika —   Jun 17 10:01 PM – Jun 19 12:01 AM

Yoga
Sukarman — Jun 17 03:54 AM – Jun 18 04:19 AM

Karanams
Kaulava — Jun 16 09:20 PM – Jun 17 10:18 AM
Taitila — Jun 17 10:18 AM – Jun 17 11:09 PM
Garija — Jun 17 11:09 PM – Jun 18 11:54 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  01:28 PM – 03:14 PM
Yamaganda Kalam -  08:09 AM – 09:55 AM
Gulika kalam -  11:42 AM – 01:28 PM
Dur Muhurat -  12:59 PM – 01:56 PM
Varjyam -  11:01 AM – 12:45 PM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Jun 17, 16:42 –  18:28
Madhyanam — 13:28
Sayam Sandhya — 20:34 — 21:33
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratas Sandhya — 05:24, Jun 18 — 06:23, Jun 18


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================





NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com