NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, June 18, 2020

18th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:33 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Trayodashi — Jun 17 11:09 PM – Jun 19 12:31 AM
Chaturdashi — Jun 19 12:31 AM – Jun 20 01:22 AM

Bhruhaspati Vasara

Nakhatam
Krithika —   Jun 17 10:01 PM – Jun 19 12:01 AM
Rohini —    Jun 19 12:01 AM – Jun 20 01:32 AM

Yoga
Dhrithi — Jun 18 04:19 AM – Jun 19 04:22 AM

Karanams
Garija — Jun 17 11:09 PM – Jun 18 11:54 AM
Vanija — Jun 18 11:54 AM – Jun 19 12:31 AM
Vishti — Jun 19 12:31 AM – Jun 19 01:01 PM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:14 PM – 05:00 PM
Yamaganda Kalam -  06:23 AM – 08:09 AM
Gulika kalam -  09:56 AM – 11:42 AM
Dur Muhurat
11:06 AM – 12:03 PM
04:46 PM – 05:43 PM
Varjyam -  17:01 PM – 18:43 PM

Auspicious Times

Abhijit Muhurat —  01:00 PM – 01:56 PM
Amrit Kalam —  Jun 18, 21:03 – 22:47
Madyanham — 13:29
Sayam Sandhya — 20:34 — 21:33
Nitya Muhurtam — 01:09, Jun 19 — 01:48, Jun 19
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratas Sandhya — 05:24, Jun 19 — 06:23, Jun 19

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

PRADOSHA VRATAM

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com