NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, June 19, 2020

19th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:33 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Chaturdashi — Jun 19 12:31 AM – Jun 20 01:22 AM

Bhrugu Vasara

Nakhatam
Rohini — Jun 19 12:01 AM – Jun 20 01:32 AM

Yoga
Soola — Jun 19 04:22 AM – Jun 20 04:01 AM

Karanams
Vishti — Jun 19 12:31 AM – Jun 19 01:01 PM
Shakuni — Jun 19 01:01 PM – Jun 20 01:22 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:42 AM – 01:28 PM
Yamaganda Kalam -  05:01 PM – 06:47 PM
Gulika Kalam -  08:10 AM – 09:56 AM
Dur Muhurat
09:13 AM – 10:10 AM
01:57 PM – 02:53 PM
Varjyam -  17:01 PM – 18:43 PM

Auspicious Times

Abhijit Muhurat —  01:00 PM – 01:57 PM
Amrit Kalam —  Jun 19, 22:02 –  23:44
Madhyanham — 13:29
Sayam Sandhya — 20:35 — 21:33
Nitya Muhurtam — 01:09, Jun 20 — 01:48, Jun 20
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratas Sandhya — 05:24, Jun 20 — 06:23, Jun 20

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================





NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com