NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, June 1, 2020

1st June 2020 Panchagam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:24 AM
Suryastamam :- 08:26 PM
...........................................

Sharvari Samvatsaram

Uttar Aayanam

Grishma Rutu

Jyeshta Masam

Shukla Pakham

Tithi
Ekadashi — Jun 01 04:27 AM – Jun 02 01:34 AM

Indu Vasara

Nakhatam
Hasta — May 31 04:31 PM – Jun 01 02:33 PM
Chitra — Jun 01 02:33 PM – Jun 02 12:24 PM

Yoga
Vyatipata — Jun 01 02:47 AM – Jun 01 11:22 PM
Variyan — Jun 01 11:22 PM – Jun 02 07:51 PM

Karanams
Vanija — Jun 01 04:27 AM – Jun 01 03:02 PM
Vishti — Jun 01 03:02 PM – Jun 02 01:34 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  08:09 AM – 09:54 AM
Yamaganda Kalam -  11:40 AM – 01:25 PM
Gulika Kalam -  03:10 PM – 04:55 PM
Dur Muhurat
01:53 PM – 02:49 PM
04:41 PM – 05:37 PM
Varjyam -  21:50 PM – 23:17 PM

Auspicious Times

Abhijit Muhurat —  12:57 PM – 01:53 PM
Amrit Kalam  —   Jun 1, 09:05 –  10:33
Brahma Muhurat —  04:48 AM – 05:36 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

NIRJALA EKADASHI

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com