NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, June 20, 2020

20th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:24 AM
Suryastamam :- 08:33 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Amavasya — Jun 20 01:22 AM – Jun 21 01:41 AM

Sthira Vasara

Nakhatam
Mrigashirsha — Jun 20 01:32 AM – Jun 21 02:31 AM

Yoga
Ganda — Jun 20 04:01 AM – Jun 21 03:15 AM

Karanams
Chatushpada — Jun 20 01:22 AM – Jun 20 01:35 PM
Naga — Jun 20 01:35 PM – Jun 21 01:41 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  09:56 AM – 11:42 AM
Yamaganda Kalam -  03:15 PM – 05:01 PM
Gulika Kalam -  06:24 AM – 08:10 AM
Dur Muhurat -  08:17 AM – 09:14 AM
Varjyam -  07:22 AM – 09:02 AM

Auspicious Times

Abhijit Muhurat —  01:00 PM – 01:57 PM
Amrit Kalam —  Jun 20, 17:21 –  19:01
Madhyanham — 13:29
Sayam Sandhya — 20:35 — 21:34
Nitya Muhurtam — 01:09, Jun 21 — 01:49, Jun 21
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratas Sandhya — 05:24, Jun 21 — 06:23, Jun 21

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com