NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, June 22, 2020

22nd June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:24 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Pakham

Tithi
Dwitiya — Jun 22 01:29 AM – Jun 23 12:49 AM
Tritiya — Jun 23 12:49 AM – Jun 23 11:44 PM

Indu Vasara

Nakhatam
Punarvasu — Jun 22 03:01 AM – Jun 23 03:03 AM

Yoga
Dhruva — Jun 22 02:04 AM – Jun 23 12:32 AM
Vyaghata — Jun 23 12:32 AM – Jun 23 10:38 PM

Karanams
Balava — Jun 22 01:29 AM – Jun 22 01:12 PM
Kaulava — Jun 22 01:13 PM – Jun 23 12:49 AM
Taitila — Jun 23 12:49 AM – Jun 23 12:20 PM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  08:10 AM – 09:56 AM
Yamaganda Kalam -  11:43 AM – 01:29 PM
Gulika Kalam -  03:15 PM – 05:01 PM
Dur Muhurat
01:57 PM – 02:54 PM
04:47 PM – 05:44 PM
Varjyam -  15:02 PM – 16:38 PM

Auspicious Times

Abhijit Muhurat —  01:00 PM – 01:57 PM
Amrit Kalam -  Jun 23, 00:42 –  02:18
Brahma Muhurat —  04:48 AM – 05:36 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Day 2 of gupta Navaratri

Dwitia Tithi – Brahmacharini Puja

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com