NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, June 24, 2020

24th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:25 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Chaturthi — Jun 23 11:44 PM – Jun 24 10:17 PM
Panchami — Jun 24 10:17 PM – Jun 25 08:33 PM

Sowmaya Vasara

Nakshatram
Ashlesha — Jun 24 02:40 AM – Jun 25 01:57 AM

Yoga
Harshana — Jun 23 10:38 PM – Jun 24 08:28 PM
Vajra — Jun 24 08:28 PM – Jun 25 06:02 PM

Karanams
Vanija — Jun 23 11:44 PM – Jun 24 11:03 AM
Vishti — Jun 24 11:03 AM – Jun 24 10:17 PM
Bava — Jun 24 10:17 PM – Jun 25 09:27 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  01:29 PM – 03:16 PM
Yamaganda Kalam -  08:11 AM – 09:57 AM
Gulika Kalam -  11:43 AM – 01:29 PM
Dur Muhurat -  01:01 PM – 01:58 PM
Varjyam -  15:05 PM – 16:38 PM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Jun 25, 00:22 –  01:55
Sayam sandhya - 20:36 - 21:34
Brahma Muhurat —  04:48 AM – 05:36 AM
Pratas sandhya - 05:36, Jun25 - 06:24, Jun25


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Day 4 of Gupta Navaratri
Chaturthi Tithi – Kushmanda Puja


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com