NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, June 25, 2020

25th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:25 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Panchami — Jun 24 10:17 PM – Jun 25 08:33 PM
Shashthi — Jun 25 08:33 PM – Jun 26 06:34 PM

Bruhaspati Vasara

Nakshatram
Magha — Jun 25 01:57 AM – Jun 26 12:56 AM
Purva Phalguni — Jun 26 12:56 AM – Jun 26 11:41 PM

Yoga
Vajra — Jun 24 08:28 PM – Jun 25 06:02 PM
Siddhi — Jun 25 06:02 PM – Jun 26 03:24 PM

Karanams
Bava — Jun 24 10:17 PM – Jun 25 09:27 AM
Balava — Jun 25 09:27 AM – Jun 25 08:33 PM
Kaulava — Jun 25 08:33 PM – Jun 26 07:35 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:16 PM – 05:02 PM
Yamaganda Kalam -  06:25 AM – 08:11 AM
Gulika Kalam -  09:57 AM – 11:43 AM
Dur Muhurat
11:08 AM – 12:05 PM
04:48 PM – 05:44 PM
Varjyam -  08:31 AM – 10:02 AM

Auspicious Times

Abhijit Muhurat —  01:01 PM – 01:58 PM
Amrit Kalam —  Jun 25, 22:38 –  00:10
Brahma Muhurat —  04:49 AM – 05:37 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Day 5 of Gupta navaratri
Panchami Tithi – Skandamata Puja


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com