NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, June 26, 2020

26th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:25 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Shashthi — Jun 25 08:33 PM – Jun 26 06:34 PM
Saptami — Jun 26 06:34 PM – Jun 27 04:23 PM

Bhrugu Vasara

Nakshatram
Purva Phalguni — Jun 26 12:56 AM – Jun 26 11:41 PM
Uttara Phalguni — Jun 26 11:41 PM – Jun 27 10:16 PM

Yoga
Siddhi — Jun 25 06:02 PM – Jun 26 03:24 PM
Vyatipata — Jun 26 03:24 PM – Jun 27 12:37 PM

Karanams
Kaulava — Jun 25 08:33 PM – Jun 26 07:35 AM
Taitila — Jun 26 07:35 AM – Jun 26 06:34 PM
Garija — Jun 26 06:34 PM – Jun 27 05:30 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:44 AM – 01:30 PM
Yamaganda Kalam -  05:02 PM – 06:48 PM
Gulika Kalam -  08:11 AM – 09:57 AM
Dur Muhurat
09:15 AM – 10:12 AM
01:58 PM – 02:55 PM
Varjyam -  06:27 AM – 07:57 AM

Auspicious Times

Abhijit Muhurat —  01:01 PM – 01:58 PM
Amrit Kalam —  Jun 26, 17:37 –  19:08
Sayam sandhya - 20:36 - 21:35
Madhyana - 13.30
Brahma Muhurat —  04:49 AM – 05:37 AM
Pratas sandya - 05:22, jun 27 - 06:30, jun 27


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Day 6 of Gupta Navaratri
Shasthi Tithi – Katyayani Puja

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com