NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, June 30, 2020

30th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:27 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Dashami — Jun 29 11:43 AM – Jun 30 09:19 AM
Ekadashi — Jun 30 09:19 AM – Jul 01 06:59 AM

Bhouma Vasara

Nakshatram
Swati — Jun 29 07:09 PM – Jun 30 05:34 PM
Vishaka — Jun 30 05:34 PM – Jul 01 04:04 PM

Yoga
Siddha — Jun 30 03:45 AM – Jul 01 12:47 AM
Sadhya — Jul 01 12:47 AM – Jul 01 09:54 PM

Karanams
Garija — Jun 29 10:31 PM – Jun 30 09:19 AM
Vanija — Jun 30 09:19 AM – Jun 30 08:09 PM
Vishti — Jun 30 08:09 PM – Jul 01 06:59 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  05:02 PM – 06:48 PM
Yamaganda Kalam -  09:59 AM – 11:45 AM
Gulika Kalam -  01:31 PM – 03:16 PM
Dur Muhurat
09:16 AM – 10:13 AM
12:31 AM – 01:11 AM
Varjyam -  22:49 PM – 00:19 AM

Auspicious Times

Abhijit Muhurat —  01:02 PM – 01:59 PM
Amrit Kalam —  Jun 30, 09:20 –  10:49
Madhyanham — 13:31
Sayam Sandhya — 08:40 PM — 09:38 PM
Brahma Muhurat —  04:50 AM – 05:38 AM
Pratas Sandhya — 05:24 AM, Jul 01 — 06:22 AM, Jul 01


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

DEVASHAYANA EKADASHI or TOLI EKADASHI

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com