NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, June 5, 2020

5th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:28 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Shukla Pakham

Tithi
Purnima — Jun 04 04:46 PM – Jun 05 02:12 PM
Pratipada — Jun 05 02:12 PM – Jun 06 12:03 PM

Bhrugu Vasara

Nakhatam
Jyeshta — Jun 05 06:13 AM – Jun 06 04:42 AM

Yoga
Siddha — Jun 04 12:55 PM – Jun 05 09:43 AM
Sadhya — Jun 05 09:43 AM – Jun 06 06:50 AM

Karanams
Bava — Jun 05 03:26 AM – Jun 05 02:12 PM
Balava — Jun 05 02:12 PM – Jun 06 01:04 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:40 AM – 01:25 PM
Yamaganda Kalam -  04:57 PM – 06:42 PM
Gulika Kalam -  08:09 AM – 09:54 AM
Dur Muhurat
09:12 AM – 10:08 AM
01:54 PM – 02:50 PM
Varjyam -  11:28 AM – 12:58 PM

Auspicious Times

Abhijit Muhurat —  12:57 PM – 01:54 PM
Amrit Kalam —  Jun 5, 20:26 –  21:56
Sayam sandhya - 20:19 - 21:32
Nitya muhurtam - 01:06 AM, Jun 06 to 01:45 AM, Jun 06
Brahma Muhurat —  04:47 AM – 05:35 AM
Prata sandhya - 05:19AM, JUN 06 - 06:18AM, JUN 06


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

VATA SAVITRI PURNIMA/ DEVASHAYANA PURNIMA and Sant Kabir Das Jayanti

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com