NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, June 6, 2020

6th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:28 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Pratipada — Jun 05 02:12 PM – Jun 06 12:03 PM
Dwitiya — Jun 06 12:03 PM – Jun 07 10:26 AM

Sthira Vasara

Nakhatam
Moola — Jun 06 04:42 AM – Jun 07 03:41 AM

Yoga
Sadhya — Jun 05 09:43 AM – Jun 06 06:50 AM
Subha — Jun 06 06:50 AM – Jun 07 04:21 AM

Karanams
Kaulava — Jun 06 01:04 AM – Jun 06 12:03 PM
Taitila — Jun 06 12:03 PM – Jun 06 11:10 PM
Garija — Jun 06 11:10 PM – Jun 07 10:26 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  09:54 AM – 11:40 AM
Yamaganda Kalam -  03:11 PM – 04:57 PM
Gulika Kalam -  06:23 AM – 08:09 AM
Dur Muhurat -  08:16 AM – 09:12 AM
Varjyam -  02:08 AM – 03:40 AM

Auspicious Times

Abhijit Muhurat —  12:57 PM – 01:54 PM
Amrit Kalam —  Jun 6, 21:37 – 23:09
Sayamssandhya - 08:34 PM to 09:33 PM
Nishita Muhurta - 01:07 AM, Jun 07 to 01:46 AM, Jun 07
Brahma Muhurat —  04:47 AM – 05:35 AM
Pratahssandhya - 05:20 AM, Jun 07 to 06:18 AM, Jun 07

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com