NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Monday, June 8, 2020

8th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:29 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Tritiya — Jun 07 10:26 AM – Jun 08 09:26 AM
Chaturthi — Jun 08 09:26 AM – Jun 09 09:09 AM

Indu Vasara

Nakhatam
Uttaraashadha — Jun 08 03:15 AM – Jun 09 03:30 AM

Yoga
Brahma — Jun 08 02:22 AM – Jun 09 12:57 AM
Indra — Jun 09 12:57 AM – Jun 10 12:05 AM

Karanams
Vishti — Jun 07 09:51 PM – Jun 08 09:26 AM
Bava — Jun 08 09:26 AM – Jun 08 09:12 PM
Balava — Jun 08 09:12 PM – Jun 09 09:09 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  08:09 AM – 09:54 AM
Yamaganda Kalam -  11:40 AM – 01:26 PM
Gulika Kalam -  03:12 PM – 04:58 PM
Dur Muhurat
01:54 PM – 02:51 PM
04:43 PM – 05:40 PM
Varjyam -  11:20 AM – 12:57 PM

Auspicious Times

Abhijit Muhurat —  12:58 PM – 01:54 PM
Amrit Kalam —   Jun 8, 21:02 –  22:39
Brahma Muhurat —  04:46 AM – 05:34 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Krishnapingala Sankashtahara Chaturthi

Chaturthi Tithi Begins - 09:26 AM on Jun 08, 2020
Chaturthi Tithi Ends - 09:08 AM on Jun 09, 2020


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com