NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, June 9, 2020

9th June 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:23 AM
Suryastamam :- 08:30 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Jyeshta Masam

Krishna Pakham

Tithi
Chaturthi — Jun 08 09:26 AM – Jun 09 09:09 AM
Panchami — Jun 09 09:09 AM – Jun 10 09:34 AM

Bhouma Vasara

Nakhatam
Shravana — Jun 09 03:30 AM – Jun 10 04:27 AM

Yoga
Indra — Jun 09 12:57 AM – Jun 10 12:05 AM
Vaidhruthi — Jun 10 12:05 AM – Jun 10 11:47 PM

Karanams
Balava — Jun 08 09:12 PM – Jun 09 09:09 AM
Kaulava — Jun 09 09:09 AM – Jun 09 09:16 PM
Taitila — Jun 09 09:16 PM – Jun 10 09:34 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  04:58 PM – 06:44 PM
Yamaganda Kalam -  09:54 AM – 11:40 AM
Gulika Kalam -  01:26 PM – 03:12 PM
Dur Muhurat
09:12 AM – 10:09 AM
12:27 AM – 01:06 AM
Varjyam -  07:40 AM – 09:20 AM

Auspicious Times

Abhijit Muhurat —  12:58 PM – 01:54 PM
Amrit Kalam —  Jun 9, 17:38 – 19:19
Madhyana sandhya - 13:27 
Sayam sandhya -  20:31 to 21:30
Nitya muhurtam - 01:07,jun 10. To. 01:46, jun 10 
Brahma Muhurat —  04:46 AM – 05:34 AM
Pratassandhya - 05:23,jun 10 to 06:22, jun 10


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com