NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, July 12, 2020

12th July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:33 AM
Suryastamam :- 08:32 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Krishna Paksham

Tithi
Ashtami [Tithi Vridhi] — Jul 12 05:18 AM – Jul 13 07:39 AM

Bhanu Vasara

Nakshatram
Revati — Jul 11 09:48 PM – Jul 13 12:44 AM
Ashwini — Jul 13 12:44 AM – Jul 14 03:37 AM

Yoga
Atiganda — Jul 11 10:28 AM – Jul 12 11:21 AM
Sukarman — Jul 12 11:21 AM – Jul 13 12:17 PM

Karanams
Balava — Jul 12 05:18 AM – Jul 12 06:28 PM
Kaulava — Jul 12 06:28 PM – Jul 13 07:39 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  06:47 PM – 08:32 PM
Yamaganda Kalam -  01:32 PM – 03:17 PM
Gulika Kalam -  05:02 PM – 06:47 PM
Dur Muhurat -  06:40 PM – 07:36 PM
Varjyam -  23:07 PM – 00:54 AM

Auspicious Times

Abhijit Muhurat —   01:04 PM – 02:00 PM
Amrit Kalam —   Jul 12, 22:01 –  23:49
Brahma Muhurat —   04:56 AM – 05:44 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com