NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, July 14, 2020

14th July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:34 AM
Suryastamam :- 08:32 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Krishna Paksham

Tithi
Navami — Jul 13 07:39 AM – Jul 14 09:54 AM
Dasami — Jul 14 09:54 AM – Jul 15 11:49 AM

Bhouma Vasara

Nakshatram
Bharani — Jul 14 03:37 AM – Jul 15 06:13 AM

Yoga
Dhrithi — Jul 13 12:17 PM – Jul 14 01:06 PM
Soola — Jul 14 01:06 PM – Jul 15 01:39 PM

Karanams
Garija — Jul 13 08:48 PM – Jul 14 09:54 AM
Vanija — Jul 14 09:54 AM – Jul 14 10:55 PM
Vishti — Jul 14 10:55 PM – Jul 15 11:49 AM

...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  05:02 PM – 06:47 PM
Yamaganda Kalam -  10:03 AM – 11:48 AM
Gulika Kalam -  01:33 PM – 03:17 PM
Dur Muhurat
09:21 AM – 10:17 AM
12:32 AM – 01:13 AM
Varjyam -  14:15 PM – 16:01 PM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 02:00 PM
Amrit Kalam —  Jul 15, 00:54 –  02:40
Brahma Muhurat —  04:58 AM – 05:46 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com