NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, July 16, 2020

16th July 2020 PAnchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:35 AM
Suryastamam :- 08:31 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Grishma Rutu

Ashadha Masam

Krishna Paksham

Tithi
Ekadasi —   Jul 15 11:49 AM – Jul 16 01:15 PM
Dwadasi —   Jul 16 01:15 PM – Jul 17 02:03 PM

Bruhaspati Vasara

Nakshatram
Krithika —  Jul 15 06:13 AM – Jul 16 08:23 AM
Rohini —   Jul 16 08:23 AM – Jul 17 09:58 AM

Yoga
Ganda — Jul 15 01:39 PM – Jul 16 01:48 PM
Vridhi — Jul 16 01:48 PM – Jul 17 01:29 PM

Karanams
Balava — Jul 16 12:36 AM – Jul 16 01:15 PM
Kaulava — Jul 16 01:15 PM – Jul 17 01:44 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:17 PM – 05:02 PM
Yamaganda Kalam -  06:35 AM – 08:19 AM
Gulika Kalam -  10:04 AM – 11:48 AM
Dur Muhurat
11:13 AM – 12:09 PM
04:48 PM – 05:43 PM
Varjyam -  01:26 AM – 03:08 AM

Auspicious Times

Abhijit Muhurat —   01:05 PM – 02:00 PM
Amrit Kalam —   None
Brahma Muhurat — 04:59 AM – 05:47 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

KAMIKA EKADASHI and DAKSHINAAYANA PUNYA KALAM STARTS

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com