NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, July 18, 2020

18th July 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:36 AM
Suryastamam :- 08:30 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Grishma Rutu

Ashadha Masam

Krishna Paksham

Tithi
Thrayodasi — Jul 17 02:03 PM – Jul 18 02:11 PM
Chathurdasi — Jul 18 02:11 PM – Jul 19 01:40 PM

Sthira Vasara

Nakshatram
Mrigashirsha — Jul 17 09:58 AM – Jul 18 10:53 AM
Ardra — Jul 18 10:53 AM – Jul 19 11:10 AM

Yoga
Dhruva — Jul 17 01:29 PM – Jul 18 12:37 PM
Vyaghata — Jul 18 12:37 PM – Jul 19 11:14 AM

Karanams
Vanija — Jul 18 02:12 AM – Jul 18 02:11 PM
Vishti — Jul 18 02:11 PM – Jul 19 02:00 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  10:04 AM – 11:49 AM
Yamaganda Kalam -  03:17 PM – 05:01 PM
Gulika Kalam -  06:36 AM – 08:20 AM
Dur Muhurat -  08:27 AM – 09:23 AM
Varjyam -  19:23 PM – 21:00 PM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 02:01 PM
Amrit Kalam —  Jul 19, 01:02 –  02:39
Brahma Muhurat — 05:00 AM – 05:48 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com