NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, July 21, 2020

21st July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:38 AM
Suryastamam :- 08:28 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Shukla Paksham

Tithi
Padyami — Jul 20 12:32 PM – Jul 21 10:54 AM
Vidiya — Jul 21 10:54 AM – Jul 22 08:52 AM

Bhouma Vasara

Nakshatram
Pushya — Jul 20 10:51 AM – Jul 21 10:00 AM
Ashlesha — Jul 21 10:00 AM – Jul 22 08:46 AM

Yoga
Vajra — Jul 20 09:22 AM – Jul 21 07:04 AM
Siddhi — Jul 21 07:04 AM – Jul 22 04:25 AM

Karanams
Bava — Jul 20 11:47 PM – Jul 21 10:54 AM
Balava — Jul 21 10:54 AM – Jul 21 09:56 PM
Kaulava — Jul 21 09:56 PM – Jul 22 08:52 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  05:01 PM – 06:44 PM
Yamaganda Kalam -  10:06 AM – 11:49 AM
Gulika Kalam -  01:33 PM – 03:17 PM
Dur Muhurat
09:24 AM – 10:19 AM
12:32 AM – 01:13 AM
Varjyam -  22:08 PM – 23:39 PM

Auspicious Times

Abhijit Muhurat —  01:05 PM – 02:01 PM
Amrit Kalam —  None
Brahma Muhurat —  05:02 AM – 05:50 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com