NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, July 24, 2020

24th July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:40 AM
Suryastamam :- 08:26 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Shukla Paksham

Tithi
Panchami  —   Jul 24 04:04 AM – Jul 25 01:32 AM

Bhrugu Vasara

Nakshatram
Uttara Phalguni — Jul 24 05:33 AM – Jul 25 03:48 AM

Yoga
Parigha — Jul 23 10:29 PM – Jul 24 07:21 PM
Siva — Jul 24 07:21 PM – Jul 25 04:15 PM

Karanams
Bava — Jul 24 04:04 AM – Jul 24 02:48 PM
Balava — Jul 24 02:48 PM – Jul 25 01:32 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:50 AM – 01:33 PM
Yamaganda Kalam -  05:00 PM – 06:43 PM
Gulika Kalam -  08:23 AM – 10:07 AM
Dur Muhurat
09:25 AM – 10:20 AM
02:01 PM – 02:56 PM
Varjyam -  12:14 PM – 13:43 PM

Auspicious Times

Abhijit Muhurat —  01:06 PM – 02:01 PM
Amrit Kalam —  Jul 24, 21:07 –  22:36
Brahma Muhurat —  05:04 AM – 05:52 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

GARUDA PANCHAMI/ NAGA PANCHAMI

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com