NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, July 25, 2020

25th July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:41 AM
Suryastamam :- 08:26 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Shukla Paksham

Tithi
Shashti — Jul 25 01:32 AM – Jul 25 11:02 PM
Sapthami — Jul 25 11:02 PM – Jul 26 08:39 PM

Sthira Vasara

Nakshatram
Hasta — Jul 25 03:48 AM – Jul 26 02:07 AM

Yoga
Siva — Jul 24 07:21 PM – Jul 25 04:15 PM
Siddha — Jul 25 04:15 PM – Jul 26 01:13 PM

Karanams
Kaulava — Jul 25 01:32 AM – Jul 25 12:16 PM
Taitila — Jul 25 12:16 PM – Jul 25 11:02 PM
Garija — Jul 25 11:02 PM – Jul 26 09:50 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  10:07 AM – 11:50 AM
Yamaganda Kalam -  03:16 PM – 04:59 PM
Gulika Kalam -  06:41 AM – 08:24 AM
Dur Muhurat -  08:31 AM – 09:26 AM
Varjyam -  11:36 AM – 13:05 PM

Auspicious Times

Abhijit Muhurat —  01:06 PM – 02:01 PM
Amrit Kalam —  Jul 25, 20:31 – 22:01
Brahma Muhurat —  05:04 AM – 05:52 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

SHUKLA SHASHTI

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com