NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, July 26, 2020

26th July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:41 AM
Suryastamam :- 08:25 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Shukla Paksham

Tithi
Sapthami — Jul 25 11:02 PM – Jul 26 08:39 PM
Ashtami — Jul 26 08:39 PM – Jul 27 06:28 PM

Bhanu Vasara

Nakshatram
Chitra — Jul 26 02:07 AM – Jul 27 12:34 AM
Swati — Jul 27 12:34 AM – Jul 27 11:11 PM

Yoga
Siddha — Jul 25 04:15 PM – Jul 26 01:13 PM
Sadhya — Jul 26 01:13 PM – Jul 27 10:19 AM

Karanams
Garija — Jul 25 11:02 PM – Jul 26 09:50 AM
Vanija — Jul 26 09:50 AM – Jul 26 08:39 PM
Vishti — Jul 26 08:39 PM – Jul 27 07:32 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  06:42 PM – 08:25 PM
Yamaganda Kalam -  01:33 PM – 03:16 PM
Gulika Kalam -  04:59 PM – 06:42 PM
Dur Muhurat -  06:35 PM – 07:30 PM
Varjyam -  05:51 AM – 07:21 AM

Auspicious Times

Abhijit Muhurat —  01:06 PM – 02:00 PM
Amrit Kalam —  Jul 26, 18:33 –  20:03
Brahma Muhurat —   05:05 AM – 05:53 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================




NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com