NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, July 29, 2020

29th July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:43 AM
Suryastamam :- 08:23 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsha Rutu

Sravana Masam

Shukla Paksham

Tithi
Dashami — Jul 28 04:29 PM – Jul 29 02:46 PM
Ekadashi — Jul 29 02:46 PM – Jul 30 01:20 PM

Sowmya Vasara

Nakshatram
Anuradha — Jul 28 10:03 PM – Jul 29 09:10 PM
Jyeshta — Jul 29 09:10 PM – Jul 30 08:35 PM

Yoga
Brahma — Jul 29 05:04 AM – Jul 30 02:46 AM

Karanams
Garija — Jul 29 03:36 AM – Jul 29 02:46 PM
Vanija — Jul 29 02:46 PM – Jul 30 02:01 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  01:33 PM – 03:15 PM
Yamaganda Kalam -  08:26 AM – 10:08 AM
Gulika Kalam -  11:51 AM – 01:33 PM
Dur Muhurat -  01:06 PM – 02:00 PM
Varjyam -  02:38 AM – 04:12 AM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  Jul 29, 11:08 –  12:40
Brahma Muhurat —  05:07 AM – 05:55 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com