NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, July 2, 2020

2nd July 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:28 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Trayodashi — Jul 02 04:47 AM – Jul 03 02:46 AM

Bruhaspati Vasara

Nakshatram
Anuradha — Jul 01 04:04 PM – Jul 02 02:44 PM
Jyeshta — Jul 02 02:44 PM – Jul 03 01:38 PM

Yoga
Subha — Jul 01 09:54 PM – Jul 02 07:10 PM
Sukla — Jul 02 07:10 PM – Jul 03 04:39 PM

Karanams
Kaulava — Jul 02 04:47 AM – Jul 02 03:45 PM
Taitila — Jul 02 03:45 PM – Jul 03 02:46 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:17 PM – 05:03 PM
Yamaganda Kalam -  06:28 AM – 08:13 AM
Gulika Kalam -  09:59 AM – 11:45 AM
Dur Muhurat
11:10 AM – 12:06 PM
04:48 PM – 05:45 PM
Varjyam -  20:05 PM – 21:37 PM

Auspicious Times

Abhijit Muhurat —  01:03 PM – 01:59 PM
Amrit Kalam —  None
Madhyanham — 13:31
Sayam Sandhya — 08:40 PM — 09:38 PM
Brahma Muhurat —  04:51 AM – 05:39 AM
Pratas Sandhya — 05:25 AM, Jul 03 — 06:23 AM, Jul 03


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

PRADOSHA VRATAM and JAYA PARVATI DEVI VRATAM



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com