NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Friday, July 3, 2020

3rd July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:28 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Chaturdashi — Jul 03 02:46 AM – Jul 04 01:04 AM

Bhrugu Vasara

Nakshatram
Jyeshta — Jul 02 02:44 PM – Jul 03 01:38 PM
Moola — Jul 03 01:38 PM – Jul 04 12:52 PM

Yoga
Sukla — Jul 02 07:10 PM – Jul 03 04:39 PM
Brahma — Jul 03 04:39 PM – Jul 04 02:25 PM

Karanams
Garija — Jul 03 02:46 AM – Jul 03 01:53 PM
Vanija — Jul 03 01:53 PM – Jul 04 01:04 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  11:45 AM – 01:31 PM
Yamaganda Kalam -  05:03 PM – 06:48 PM
Gulika Kalam -  08:14 AM – 09:59 AM
Dur Muhurat
09:17 AM – 10:14 AM
01:59 PM – 02:56 PM
Varjyam -  11:19 AM – 12:52 PM

Auspicious Times

Abhijit Muhurat —  01:03 PM – 01:59 PM
Amrit Kalam —  None
Madhyanham — 13:32
Sayam SAndhya — 08:40 PM — 09:38 PM
Brahma Muhurat —  04:52 AM – 05:40 AM
Pratas Sandhya — 05:25 AM, Jul 04 — 06:23 AM, Jul 04


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com