NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, July 4, 2020

4th July 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:28 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Shukla Paksham

Tithi
Purnima — Jul 04 01:04 AM – Jul 04 11:44 PM
Krishna Paksha Pratipada — Jul 04 11:44 PM – Jul 05 10:52 PM

Sthira Vasara

Nakshatram
Moola — Jul 03 01:38 PM – Jul 04 12:52 PM
Purva Ashadha — Jul 04 12:52 PM – Jul 05 12:32 PM

Yoga
Brahma — Jul 03 04:39 PM – Jul 04 02:25 PM
Indra — Jul 04 02:25 PM – Jul 05 12:32 PM

Karanams
Vishti — Jul 04 01:04 AM – Jul 04 12:21 PM
Bava — Jul 04 12:21 PM – Jul 04 11:44 PM
Balava — Jul 04 11:44 PM – Jul 05 11:14 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  10:00 AM – 11:46 AM
Yamaganda Kalam -  03:17 PM – 05:03 PM
Gulika Kalam -  06:28 AM – 08:14 AM
Dur Muhurat -  08:21 AM – 09:18 AM
Varjyam -  22:20 PM – 23:55 PM

Auspicious Times

Abhijit Muhurat —  01:03 PM – 01:59 PM
Amrit Kalam —  Jul 4 06:45 – 4 08:18
Madhyanham — 13:32
Sayam Sandhya — 08:40 PM — 09:38 PM
Brahma Muhurat —  04:52 AM – 05:40 AM
Pratas Sandhya — 05:26 AM, Jul 05 — 06:24 AM, Jul 05

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

GURU PURNIMA or VYASA PURNIMA

CHATURMASYA VRATAM Bigins

CHANDRA GRAHANAM 

Duration of penumbral eclipse is 2hours.45mins. 

starting time at 10.08 pm 
Ending time 00.51 am(jul 05) 

Impact nakshatram and rasi
MOOLA, POORVASHADA, UTTARASHADA, (DHANUR RASHI)
  
SHANTHI and DAANAM needed after eclipse finished so please call me or text me  +14698772213

NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com