NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Sunday, July 5, 2020

5th July 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:29 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Krishna Paksham

Tithi
Pratipada — Jul 04 11:44 PM – Jul 05 10:52 PM
Dwitiya — Jul 05 10:52 PM – Jul 06 10:33 PM

Bhanu Vasara

Nakshatram
Purva Ashadha — Jul 04 12:52 PM – Jul 05 12:32 PM
Uttara Ashadha — Jul 05 12:32 PM – Jul 06 12:42 PM

Yoga
Indra — Jul 04 02:25 PM – Jul 05 12:32 PM
Vaidhruthi — Jul 05 12:32 PM – Jul 06 11:04 AM

Karanams
Balava — Jul 04 11:44 PM – Jul 05 11:14 AM
Kaulava — Jul 05 11:14 AM – Jul 05 10:52 PM
Taitila — Jul 05 10:52 PM – Jul 06 10:38 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  06:48 PM – 08:34 PM
Yamaganda Kalam -  01:31 PM – 03:17 PM
Gulika Kalam -  05:03 PM – 06:48 PM
Dur Muhurat -  06:41 PM – 07:38 PM
Varjyam -  20:35 PM – 22:12 PM

Auspicious Times

Abhijit Muhurat —  01:03 PM – 02:00 PM
Amrit Kalam —  Jul 5 07:47 –  09:22
Madhaynham — 13:32
Sayam Sandhya — 08:40 PM — 06:24 AM
Brahma Muhurat —  04:52 AM – 05:40 AM
Pratas Sandhya — 05:26 AM, Jul 06 — 06:24 AM, Jul 06

====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com