NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Tuesday, July 7, 2020

7th July 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:30 AM
Suryastamam :- 08:34 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Krishna Paksham

Tithi
Tritiya — Jul 06 10:33 PM – Jul 07 10:49 PM
Chaturthi — Jul 07 10:49 PM – Jul 08 11:41 PM

Bhouma Vasara

Nakshatram
Shravana — Jul 06 12:42 PM – Jul 07 01:26 PM
Dhanishta — Jul 07 01:26 PM – Jul 08 02:45 PM

Yoga
Vishkambha — Jul 06 11:04 AM – Jul 07 10:03 AM
Prithi — Jul 07 10:03 AM – Jul 08 09:31 AM

Karanams
Vanija — Jul 06 10:33 PM – Jul 07 10:36 AM
Vishti — Jul 07 10:36 AM – Jul 07 10:49 PM
Bava — Jul 07 10:49 PM – Jul 08 11:10 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  05:03 PM – 06:48 PM
Yamaganda Kalam -  10:01 AM – 11:46 AM
Gulika Kalam -  01:32 PM – 03:17 PM
Dur Muhurat
09:19 AM – 10:15 AM
12:32 AM – 01:12 AM
Varjyam -  17:39 PM – 19:20 PM

Auspicious Times

Abhijit Muhurat —  01:03 PM – 02:00 PM
Amrit Kalam —  Jul 8, 03:46 –  05:27
Brahma Muhurat —  04:54 AM – 05:42 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

Gajanana Sankashta Hara Chaturthi

Chaturthi Tithi Begins - 10:48 PM on Jul 07, 2020
Chaturthi Tithi Ends - 11:41 PM on Jul 08, 2020



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com