NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Wednesday, July 8, 2020

8th July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:30 AM
Suryastamam :- 08:33 PM
...........................................

Sharvari Samvatsaram

Uttara Aayanam

Grishma Rutu

Ashadha Masam

Krishna Paksham

Tithi
Chaturthi — Jul 07 10:49 PM – Jul 08 11:41 PM
Panchami — Jul 08 11:41 PM – Jul 10 01:08 AM

Sowmya Vasara

Nakshatram
  1. Dhanishta— Jul 07 01:26 PM – Jul 08 02:45 PM
  2. Shatabhisha— Jul 08 02:45 PM – Jul 09 04:39 PM
Yoga
Prithi— Jul 07 10:03 AM – Jul 08 09:31 AM
Ayushman— Jul 08 09:31 AM – Jul 09 09:27 AM

Karanams
Bava — Jul 07 10:49 PM – Jul 08 11:10 AM
Balava — Jul 08 11:10 AM – Jul 08 11:41 PM
Kaulava — Jul 08 11:41 PM – Jul 09 12:21 PM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  01:32 PM – 03:17 PM
Yamaganda kalam -  08:16 AM – 10:01 AM
Gulika Kalam 11:46 AM – 01:32 PM
Dur Muhurat -  01:04 PM – 02:00 PM
Varjyam -  22:31 PM – 00:15 AM

Auspicious Times

Abhijit Muhurat —  Nil
Amrit Kalam —  None
Brahma Muhurat —  04:54 AM – 05:42 AM


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



Gajanana Sankashta Hara Chaturthi

Chaturthi Tithi Begins - 10:48 PM on Jul 07, 2020
Chaturthi Tithi Ends - 11:41 PM on Jul 08, 2020



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com