NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Thursday, July 9, 2020

9th July 2020 Panchangam

Vedic mobile calendar 

Sri Matre Namaha                                                                                Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:31 Am
Suryastamam :- 08:33 PM
...........................................

Sharvari Samvatsaram

Uttata Aayanam

Grishma Rutu

Ashadha Masam

Krishna Paksham

Tithi
Panchami — Jul 08 11:41 PM – Jul 10 01:08 AM

Bhruhaspati Vasara

Nakshatram
Shatabhisha — Jul 08 02:45 PM – Jul 09 04:39 PM
Purva Bhadrapada — Jul 09 04:39 PM – Jul 10 07:03 PM

Yoga
Ayushman — Jul 08 09:31 AM – Jul 09 09:27 AM
Saubhagya — Jul 09 09:27 AM – Jul 10 09:48 AM

Karanams
Kaulava — Jul 08 11:41 PM – Jul 09 12:21 PM
Taitila — Jul 09 12:21 PM – Jul 10 01:08 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  03:17 PM – 05:02 PM
Yamaganda Kalam -  06:31 AM – 08:16 AM
Gulika Kalam -  10:01 AM – 11:47 AM
Dur Muhurat
11:12 AM – 12:08 PM
04:48 PM – 05:45 PM
Varjyam -  23:41 PM – 01:27 AM

Auspicious Times

Abhijit Muhurat —  01:04 PM – 02:00 PM
Amrit Kalam —  Jul 9, 08:52 –  10:36
Madhyana - 13:32
Sayam sandhya - 20:39 - 21:37
Brahma Muhurat —  04:55 AM – 05:43 AM
Pratas sandya - 05:27 AM, Jul 10 - 06:26 AM, Jul 10


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================



NOTE:- Panchang timings are calculated for Dallas, Texas, United States with DST adjustment. This Event shows Tithi, Nakshatra, good and bad timings and importance of day etc... Pleace feel free to reachout for any questions releated.


Anantha Krishna Sastry Munimadugu
Call/Text to +1(903) 347-2647
panyampujas@gmail.com