NEW UPDATES

NEW UPDATES :-Site is updating with new pages and panchangam so this site wont update until farther notices

saṁkalpaṁ

saṃkalpaṃ

śubhe śobhane muhurte śrī mahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śveta varāhakalpe vaivasvata manvantare kaliyuge prathamapāde krauṃcadvīpe ramaṇakavarṣe aiṃdrakhaṃḍe uttara-amerikā khaṃḍe samasta devatā gobrāhmaṇa harihara sadguru caraṇa sannidhau, asmin-vartamāna vyāvahārika cāndramānena prabhavādi ṣaṣṭhi saṃvatsarāṇāṃ madhye śrīmat ------- nāma saṃvatsare ------- ayane ------- ṛtau ------- māse ------- pakṣe ------- tithau ------- vāsare ------- nakṣatre ------- yoge ------- karaṇe evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ śubhatithau śrīparameśvara muddiśya śrīparameśvara prītyarthaṃ (prātassaṃdhyā/ madhyāhna ssaṃdhyā/ sāyaṃ ssaṃdhyā) kariṣye

Saturday, August 1, 2020

01st August 2020 Panchangam

Vedic mobile calendar

Sri Matre Namaha         Om Dram Dattatreyaya Namaha

...........................................
 Suroydayam :- 06:45 AM
Suryastamam :- 08:20 PM
...........................................

Sharvari Samvatsaram

Dakshina Aayanam

Varsh Rutu

Sravana Masam

Shukla Paksham

Tithi
Trayodashi  — Jul 31 12:12 PM – Aug 01 11:24 AM
Chaturdashi  — Aug 01 11:24 AM – Aug 02 10:59 AM

Sthira Vasara

Nakshatram
Purva Ashadha — Jul 31 08:18 PM – Aug 01 08:22 PM
Uttara Ashadha — Aug 01 08:22 PM – Aug 02 08:49 PM

Yoga
Vishkambha — Jul 31 10:53 PM – Aug 01 09:22 PM
Prithi — Aug 01 09:22 PM – Aug 02 08:09 PM

Karanams
Taitila — Jul 31 11:46 PM – Aug 01 11:24 AM
Garija — Aug 01 11:24 AM – Aug 01 11:09 PM
Vanija — Aug 01 11:09 PM – Aug 02 10:59 AM


...........................................


Auspicious And Inauspicious Times

Inauspicious Times

Rahu Kalam -  10:09 AM – 11:51 AM
Yamaganda Kalam -  03:15 PM – 04:57 PM
Gulika Kalam -  06:45 AM – 08:27 AM
Dur Muhurat -  08:34 AM – 09:28 AM
Varjyam -  04:31 AM – 06:09 AM

Auspicious Times

Abhijit Muhurat —   01:06 PM – 02:00 PM
Amrit Kalam —  Aug 1, 15:22 –  16:59
Madhyanham — 01:33 PM
Brahma Muhurat —  05:09 AM – 05:57 AM
Sayam Sandhya — 08:26 PM – 09:27 PM
Pratas Sandhya  — 05:40 AM, Aug 02 — 06:42 AM, Aug 02


====================
Shubham bhuyath...
Sarvejanaha Sukhinobhavantu...
Lokaasamastat Sukhinobhavantu...
Shubhamastu..
Mangalam Mahath..
====================


Importance of this day

SHANI TRAYODASHI


No comments:

Post a Comment